B 151-4 Śyāmārahasya
Manuscript culture infobox
Filmed in: B 151/4
Title: Śyāmārahasya
Dimensions: 22.5 x 7.5 cm x 180 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4657
Remarks:
Reel No. B 151-4
Inventory No. 74772
Title Śyāmārahasya
Author Pūrṇānanda Paramahaṃsa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.5 x 7.5 cm
Folios 180
Lines per Folio 7
Foliation figures on the verso, in the middle right-hand margin while śrīḥ is written in the middle left-hand margin
Illustrations one in front wooden cover-leaf and one in back wooden cover-leaf
Scribe Viśvanātha Śarmā
Date of Copying NS 745
Place of Copying Lalitapattana (Probably modern Lalitpur)
King Jaya Siddhinarasiṃha Mall Deva
Place of Deposit NAK
Accession No. 5/4657
Manuscript Features
The NGMPP catalogue card refers to BSP 4.2, pp. 200ff for this entry. But, our MS is not there. Furthermore, it seems that the given reference only indicates the general section of the Śyāmārahasya.
śirīṣasya tu bījaṃ vasu hī kṣīreṇa (‥‥‥) ||
tallepane mahādevi naśyet kukarajaṃ viṣam | ||
The foliation is re-corrected from fols. 85–119 and 128–154.
Excerpts
Beginning
❖ oṃ namo dakṣiṇā⟨dakṣiṇā⟩kāḷikāyai ||
devīn dānavadaityadarppanivahām unmūlayantīṃ śivāṃ
brahmānantamaheśamaulimaṇibhiḥ saṃśobhitāṃghridvayāṃ |
natvā śrīgurudevatāṃghrisirasijātāmṛtaplāvitaḥ
pūrṇānandagiris tanoti matimān śyāmārahasyābhidhām ||
svatantraṃ vīratantrañ ca tantraṃ phetkāriṇīn tathā |
kālikākulasarvvasvaṃ kālītantrañ ca yāmalaṃ ||
kulacūḍāmaṇiñ caiva kumārītantram eva ca |
kulārṇṇavaṃ tathā kālītaṃtraṃ bhairavatantrakaṃ |
kālikākulasadbhāvaṃ tathā cottaratantrakaṃ |
gurūṇāñ ca mataṃ jñātvā sādhakānāṃ mataṃ tathā |
śuddhabuddhasvabhāvārthaṃ vakṣyāmi mokṣakāriṇīṃ ||
tad uktaṃ svatantre
krodhīśaṃ ⟪vahni⟫[[bindu]]yukktānte trimūrttyagnisamāyutaṃ |
trir llikhet parato devi huṃkāradvayam eva ca | (fol. 1v1–2r1)
End
atra pratimavādīndramukhaṃ mudrā samīritā |
hṛllekhayā ṣaḍaṅgāni kuryyāt ṣaḍdīrghayuktayā ||
nīlāṃśukāmalamayīṃ cakareṣu vīṇā
mudrāñ ca pātram atha pūrṇṇasudhāṃ dadhānāṃ |
udyaccaturmmukhavahatkavitāpravāhāṃ
nīlāṃ bhajāmi hṛdayena sarasvatīn tāṃ ||
lakṣam ekaṃ japed vidyāṃ daśāṃśam aśitotpalaiḥ |
nīlāyāṃ ca mahāvidyāṃ bījādyāṃ parikalpayet |
dhyānapūjāpuraścaryāṃ sarvanīlāsamaṃ bhaved || || (fol. 180r7–180v4)
Colophon
iti śrīpūrṇnānandaparamahaṃsaviracite śyāmārahasye dvāviṃśatitamaḥ paricchedaḥ samāptaś cāyaṃ granthaḥ || ||
saṃvan naipālika 745 phālguṇamāse śuklapakṣe ṣaṣṭhyāṃ tithau budhavāsare śrīśrījayasiddhinṛsiṃhamalladevenopabhujyamāne lalitapaṭṭa(!)ne thaṃvuvakhanihmaṃ gṛhanivāsinā śrīviśvanāthaśarmmaṇā svārthaṃ likhitaiṣā pustīti(!) || (fol. 180v4–7)
Microfilm Details
Reel No. B 151/4
Date of Filming 08-11-1971
Exposures 184
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 01-08-2008
Bibliography