B 151-4 Śyāmārahasya

Template:NR

Manuscript culture infobox

Filmed in: B 151/4
Title: Śyāmārahasya
Dimensions: 22.5 x 7.5 cm x 180 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4657
Remarks:

Reel No. B 151-4

Inventory No. 74772

Title Śyāmārahasya

Author Pūrṇānanda Paramahaṃsa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 7.5 cm

Folios 180

Lines per Folio 7

Foliation figures on the verso, in the middle right-hand margin while śrīḥ is written in the middle left-hand margin

Illustrations one in front wooden cover-leaf and one in back wooden cover-leaf

Scribe Viśvanātha Śarmā

Date of Copying NS 745

Place of Copying Lalitapattana (Probably modern Lalitpur)

King Jaya Siddhinarasiṃha Mall Deva

Place of Deposit NAK

Accession No. 5/4657

Manuscript Features

The NGMPP catalogue card refers to BSP 4.2, pp. 200ff for this entry. But, our MS is not there. Furthermore, it seems that the given reference only indicates the general section of the Śyāmārahasya.

śirīṣasya tu bījaṃ vasu hī kṣīreṇa (‥‥‥) ||

tallepane mahādevi naśyet kukarajaṃ viṣam | ||

The foliation is re-corrected from fols. 85–119 and 128–154.

Excerpts

Beginning

❖ oṃ namo dakṣiṇā⟨dakṣiṇā⟩kāḷikāyai ||

devīn dānavadaityadarppanivahām unmūlayantīṃ śivāṃ

brahmānantamaheśamaulimaṇibhiḥ saṃśobhitāṃghridvayāṃ |

natvā śrīgurudevatāṃghrisirasijātāmṛtaplāvitaḥ

pūrṇānandagiris tanoti matimān śyāmārahasyābhidhām ||

svatantraṃ vīratantrañ ca tantraṃ phetkāriṇīn tathā |

kālikākulasarvvasvaṃ kālītantrañ ca yāmalaṃ ||

kulacūḍāmaṇiñ caiva kumārītantram eva ca |

kulārṇṇavaṃ tathā kālītaṃtraṃ bhairavatantrakaṃ |

kālikākulasadbhāvaṃ tathā cottaratantrakaṃ |

gurūṇāñ ca mataṃ jñātvā sādhakānāṃ mataṃ tathā |

śuddhabuddhasvabhāvārthaṃ vakṣyāmi mokṣakāriṇīṃ ||

tad uktaṃ svatantre

krodhīśaṃ ⟪vahni⟫[[bindu]]yukktānte trimūrttyagnisamāyutaṃ |

trir llikhet parato devi huṃkāradvayam eva ca | (fol. 1v1–2r1)

End

atra pratimavādīndramukhaṃ mudrā samīritā |

hṛllekhayā ṣaḍaṅgāni kuryyāt ṣaḍdīrghayuktayā ||

nīlāṃśukāmalamayīṃ cakareṣu vīṇā

mudrāñ ca pātram atha pūrṇṇasudhāṃ dadhānāṃ |

udyaccaturmmukhavahatkavitāpravāhāṃ

nīlāṃ bhajāmi hṛdayena sarasvatīn tāṃ ||

lakṣam ekaṃ japed vidyāṃ daśāṃśam aśitotpalaiḥ |

nīlāyāṃ ca mahāvidyāṃ bījādyāṃ parikalpayet |

dhyānapūjāpuraścaryāṃ sarvanīlāsamaṃ bhaved ||     || (fol. 180r7–180v4)

Colophon

iti śrīpūrṇnānandaparamahaṃsaviracite śyāmārahasye dvāviṃśatitamaḥ paricchedaḥ samāptaś cāyaṃ granthaḥ ||     ||

saṃvan naipālika 745 phālguṇamāse śuklapakṣe ṣaṣṭhyāṃ tithau budhavāsare śrīśrījayasiddhinṛsiṃhamalladevenopabhujyamāne lalitapaṭṭa(!)ne thaṃvuvakhanihmaṃ gṛhanivāsinā śrīviśvanāthaśarmmaṇā svārthaṃ likhitaiṣā pustīti(!) || (fol. 180v4–7)

Microfilm Details

Reel No. B 151/4

Date of Filming 08-11-1971

Exposures 184

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-08-2008

Bibliography